A 1371-1 Janmakālanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1371/1
Title: Janmakālanirṇaya
Dimensions: 26.2 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2898
Remarks:


Reel No. A 1371-1 Inventory No. 95417

Title Janmakālanirṇayaṭīkā

Remarks assigned to the Sarvārthaciṃtāmaṇi

It is a commentary on Janmakālanirṇaya by Lakṣmīpati Daivajña.

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.2 x 10.5 cm

Folios 9

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ja. ni. and word guruḥ

Place of Deposit NAK

Accession No. 5/2898

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha janmalagnanirṇayaṃ (!)

pradadāmīśapadadvayaṃ smaran

budhabeṃkaṭanāyakoditaṃ

padamālaṃvya su(2)śiṣyatuṣṭaye 1

tanmūlaṃ prāṇatrikoṇam iti. kotra prāṇa padavācya ityataḥ

prāṇajñānaṃ yathā○

atho diveśasthitako(3)ṇabhānāṃ

rāśeś carāt prāṇapadaṃ krameṇa

ghaṭī caturthāṃśam uśaṃti jajjñāḥ

asyārthaḥ

diveśaḥ sūryaḥ yasmin rāśau vartta(4)te○ tasmāt yāni trikoṇāni teṣu yaś caro rāśis tasmāt krameṇetyatra lagnapaṃcamanavamānāṃ trikoṇaśabdena grahaṇaṃ.

(fol. 1v1–4)

End

athāṃsakasyāpītthaṃ kṛtvā tattavaṃ avehi jānīhi.

tasyāṃśakasya bhāvas tattvaṃ navāṃśasadṛ(9)śaṃ same samaṃ viṣame viṣarmam ⟨m⟩ityarthaḥ evaṃ lagnaṃ navāṃśakaṃ ca jñātvā ʼnayor madhye yo gurus tad uktyā janmakālaṃ kurvi(1)ty (!) artha iti śivam (fol. 8v8–9r1)

Colophon

iti śrīlakṣmīpatidaivajñakṛtā sarvārthaciṃtāmapyuktajanmakālanirṇayaṭīkā samāptā. (fol. 9r1)

Microfilm Details

Reel No. A 1371/1

Date of Filming 02-05-1989

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 25-11-2005

Bibliography