A 1371-1 Janmakālanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1371/1
Title: Janmakālanirṇaya
Dimensions: 26.2 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2898
Remarks:
Reel No. A 1371-1 Inventory No. 95417
Title Janmakālanirṇayaṭīkā
Remarks assigned to the Sarvārthaciṃtāmaṇi
It is a commentary on Janmakālanirṇaya by Lakṣmīpati Daivajña.
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.2 x 10.5 cm
Folios 9
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ja. ni. and word guruḥ
Place of Deposit NAK
Accession No. 5/2898
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha janmalagnanirṇayaṃ (!)
pradadāmīśapadadvayaṃ smaran
budhabeṃkaṭanāyakoditaṃ
padamālaṃvya su(2)śiṣyatuṣṭaye 1
tanmūlaṃ prāṇatrikoṇam iti. kotra prāṇa padavācya ityataḥ
prāṇajñānaṃ yathā○
atho diveśasthitako(3)ṇabhānāṃ
rāśeś carāt prāṇapadaṃ krameṇa
ghaṭī caturthāṃśam uśaṃti jajjñāḥ
asyārthaḥ
diveśaḥ sūryaḥ yasmin rāśau vartta(4)te○ tasmāt yāni trikoṇāni teṣu yaś caro rāśis tasmāt krameṇetyatra lagnapaṃcamanavamānāṃ trikoṇaśabdena grahaṇaṃ.
(fol. 1v1–4)
End
athāṃsakasyāpītthaṃ kṛtvā tattavaṃ avehi jānīhi.
tasyāṃśakasya bhāvas tattvaṃ navāṃśasadṛ(9)śaṃ same samaṃ viṣame viṣarmam ⟨m⟩ityarthaḥ evaṃ lagnaṃ navāṃśakaṃ ca jñātvā ʼnayor madhye yo gurus tad uktyā janmakālaṃ kurvi(1)ty (!) artha iti śivam (fol. 8v8–9r1)
Colophon
iti śrīlakṣmīpatidaivajñakṛtā sarvārthaciṃtāmapyuktajanmakālanirṇayaṭīkā samāptā. (fol. 9r1)
Microfilm Details
Reel No. A 1371/1
Date of Filming 02-05-1989
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 25-11-2005
Bibliography